हिंदी
Login Sign Up
Hindi-English > नैव

नैव in English

pronunciation: [ naiv ]  sound:  
नैव sentence in Hindi
TranslationMobile
Noun
nave
Examples
1.नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५-१३॥

2.नो वा योगो न मृतिभवनं नैव जामित्र दोषो।

3.कमाद्यः शत्रवो मां वै पीड़ाम कुर्वन्तु नैव हि

4.त्वं चेत् कृपां मयि विधास्यसि नैव किं मे।

5.नैव स्त्री न पुमानेष न चैवायं नपुंसकः ।

6.न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥६-१६॥

7.नो वा योगो न मृतिभवनं नैव जामित्र दोषो।

8.नो वा योगो न मृतिभवनं नैव जामित्र दोषो।

9.2 कृतं किमपि नैव स्याद इति संचिन्त्य तत्त्वतः ।

10.पिता नैव मे नैव माता न जन्म।

  More sentences:  1  2  3  4  5

What is the meaning of नैव in English and how to say naiv in English? नैव English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.