द्वौ sentence in Hindi
pronunciation: [ devau ]
Sentences
Mobile
- द्वौ वल्लकीं कथय केति च वादयन्तावष्टादशेन कुरुते सुतमौनमुद्राम्।।
- द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
- एको द्वौ बहवो वर्णा बध्यमानाः पुनः पुनः ।
- काकल्यन्तर संज्ञो च द्वौ स्वरः विस्मयानि च.
- गणपति चरण सरोज द्वौ, सकल सिद्धि की राश ।
- ‘ पुराणे हरिणा प्रोक्तौ मार्गो द्वौ शैववैष्णवौ ' ।
- तेन शब्दार्थौ द्वौ संमिलितौ काव्यमिति स्थितं ।
- द्वौ त्रीनेकं तदर्धं वा श्लोकानां यः पठेन्नरः।।
- न द्वौ न चत्वारः स्वरादिसंख्यावत्तावतामेव वस्तुतस्तज्ज्ञैरुपलम्भाथ् ।
- द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
- कहा गया है-शरद्वसन्तनामानौ दानवौ द्वौ भयंकरौ।
- “ द्वौ भूतसर्गौ लोकेsस्मिन दैव आसुर एव च ”
- वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ |
- द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च /
- २२ शब्दार्थौ काव्यं वाचको वाच्यं चेति द्वौ संमिलितौ काव्यं ।
- वायसानां कृमीणां च शनकैर्निर्वमेद्भुवि॥ 92 ॥ द्वौ दैवे पितृकार्येत्रीनेकैकमुभयत्रा वा।
- अष्टो सीसक भागा: कांसस्य द्वौ तु रीतिकाभाग: ।
- गणपति चरण सरोज द्वौ, सकल सिद्धि की राश ।
- परमपूज्य गोस्वामीजी इन्हे भाई कहे हैं-नाथ नील नल कपि द्वौ भाई ।
- ' ण्यं ' वर्णस्य च द्वौ भागौ ' णि ' ' यं ' कर्तु च छान्दसे॥ इयादिपूरणे सूत्रे ध्वनिभेदतया पुनः ।
- More Sentences: 1 2
devau sentences in Hindi. What are the example sentences for द्वौ? द्वौ English meaning, translation, pronunciation, synonyms and example sentences are provided by Hindlish.com.